कृदन्तरूपाणि - अव + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवभसनम्
अनीयर्
अवभसनीयः - अवभसनीया
ण्वुल्
अवभासकः - अवभासिका
तुमुँन्
अवभसितुम्
तव्य
अवभसितव्यः - अवभसितव्या
तृच्
अवभसिता - अवभसित्री
ल्यप्
अवभस्य
क्तवतुँ
अवभस्तवान् - अवभस्तवती
क्त
अवभस्तः - अवभस्ता
शतृँ
अवभस्यन् - अवभस्यन्ती
ण्यत्
अवभास्यः - अवभास्या
अच्
अवभसः - अवभसा
घञ्
अवभासः
क्तिन्
अवभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः