कृदन्तरूपाणि - अभि + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभसनम्
अनीयर्
अभिभसनीयः - अभिभसनीया
ण्वुल्
अभिभासकः - अभिभासिका
तुमुँन्
अभिभसितुम्
तव्य
अभिभसितव्यः - अभिभसितव्या
तृच्
अभिभसिता - अभिभसित्री
ल्यप्
अभिभस्य
क्तवतुँ
अभिभस्तवान् - अभिभस्तवती
क्त
अभिभस्तः - अभिभस्ता
शतृँ
अभिभस्यन् - अभिभस्यन्ती
ण्यत्
अभिभास्यः - अभिभास्या
अच्
अभिभसः - अभिभसा
घञ्
अभिभासः
क्तिन्
अभिभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः