कृदन्तरूपाणि - अप + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपभसनम्
अनीयर्
अपभसनीयः - अपभसनीया
ण्वुल्
अपभासकः - अपभासिका
तुमुँन्
अपभसितुम्
तव्य
अपभसितव्यः - अपभसितव्या
तृच्
अपभसिता - अपभसित्री
ल्यप्
अपभस्य
क्तवतुँ
अपभस्तवान् - अपभस्तवती
क्त
अपभस्तः - अपभस्ता
शतृँ
अपभस्यन् - अपभस्यन्ती
ण्यत्
अपभास्यः - अपभास्या
अच्
अपभसः - अपभसा
घञ्
अपभासः
क्तिन्
अपभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः