कृदन्तरूपाणि - उप + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपभसनम्
अनीयर्
उपभसनीयः - उपभसनीया
ण्वुल्
उपभासकः - उपभासिका
तुमुँन्
उपभसितुम्
तव्य
उपभसितव्यः - उपभसितव्या
तृच्
उपभसिता - उपभसित्री
ल्यप्
उपभस्य
क्तवतुँ
उपभस्तवान् - उपभस्तवती
क्त
उपभस्तः - उपभस्ता
शतृँ
उपभस्यन् - उपभस्यन्ती
ण्यत्
उपभास्यः - उपभास्या
अच्
उपभसः - उपभसा
घञ्
उपभासः
क्तिन्
उपभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः