कृदन्तरूपाणि - उत् + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्भसनम्
अनीयर्
उद्भसनीयः - उद्भसनीया
ण्वुल्
उद्भासकः - उद्भासिका
तुमुँन्
उद्भसितुम्
तव्य
उद्भसितव्यः - उद्भसितव्या
तृच्
उद्भसिता - उद्भसित्री
ल्यप्
उद्भस्य
क्तवतुँ
उद्भस्तवान् - उद्भस्तवती
क्त
उद्भस्तः - उद्भस्ता
शतृँ
उद्भस्यन् - उद्भस्यन्ती
ण्यत्
उद्भास्यः - उद्भास्या
अच्
उद्भसः - उद्भसा
घञ्
उद्भासः
क्तिन्
उद्भस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः