कृदन्तरूपाणि - निर् + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भसनम्
अनीयर्
निर्भसनीयः - निर्भसनीया
ण्वुल्
निर्भासकः - निर्भासिका
तुमुँन्
निर्भसितुम्
तव्य
निर्भसितव्यः - निर्भसितव्या
तृच्
निर्भसिता - निर्भसित्री
ल्यप्
निर्भस्य
क्तवतुँ
निर्भस्तवान् - निर्भस्तवती
क्त
निर्भस्तः - निर्भस्ता
शतृँ
निर्भस्यन् - निर्भस्यन्ती
ण्यत्
निर्भास्यः - निर्भास्या
अच्
निर्भसः - निर्भसा
घञ्
निर्भासः
क्तिन्
निर्भस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः