कृदन्तरूपाणि - नि + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभसनम्
अनीयर्
निभसनीयः - निभसनीया
ण्वुल्
निभासकः - निभासिका
तुमुँन्
निभसितुम्
तव्य
निभसितव्यः - निभसितव्या
तृच्
निभसिता - निभसित्री
ल्यप्
निभस्य
क्तवतुँ
निभस्तवान् - निभस्तवती
क्त
निभस्तः - निभस्ता
शतृँ
निभस्यन् - निभस्यन्ती
ण्यत्
निभास्यः - निभास्या
अच्
निभसः - निभसा
घञ्
निभासः
क्तिन्
निभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः