कृदन्तरूपाणि - परि + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभसनम्
अनीयर्
परिभसनीयः - परिभसनीया
ण्वुल्
परिभासकः - परिभासिका
तुमुँन्
परिभसितुम्
तव्य
परिभसितव्यः - परिभसितव्या
तृच्
परिभसिता - परिभसित्री
ल्यप्
परिभस्य
क्तवतुँ
परिभस्तवान् - परिभस्तवती
क्त
परिभस्तः - परिभस्ता
शतृँ
परिभस्यन् - परिभस्यन्ती
ण्यत्
परिभास्यः - परिभास्या
अच्
परिभसः - परिभसा
घञ्
परिभासः
क्तिन्
परिभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः