कृदन्तरूपाणि - परा + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभसनम्
अनीयर्
पराभसनीयः - पराभसनीया
ण्वुल्
पराभासकः - पराभासिका
तुमुँन्
पराभसितुम्
तव्य
पराभसितव्यः - पराभसितव्या
तृच्
पराभसिता - पराभसित्री
ल्यप्
पराभस्य
क्तवतुँ
पराभस्तवान् - पराभस्तवती
क्त
पराभस्तः - पराभस्ता
शतृँ
पराभस्यन् - पराभस्यन्ती
ण्यत्
पराभास्यः - पराभास्या
अच्
पराभसः - पराभसा
घञ्
पराभासः
क्तिन्
पराभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः