कृदन्तरूपाणि - अनु + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभसनम्
अनीयर्
अनुभसनीयः - अनुभसनीया
ण्वुल्
अनुभासकः - अनुभासिका
तुमुँन्
अनुभसितुम्
तव्य
अनुभसितव्यः - अनुभसितव्या
तृच्
अनुभसिता - अनुभसित्री
ल्यप्
अनुभस्य
क्तवतुँ
अनुभस्तवान् - अनुभस्तवती
क्त
अनुभस्तः - अनुभस्ता
शतृँ
अनुभस्यन् - अनुभस्यन्ती
ण्यत्
अनुभास्यः - अनुभास्या
अच्
अनुभसः - अनुभसा
घञ्
अनुभासः
क्तिन्
अनुभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः