कृदन्तरूपाणि - सम् + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नाखनम् / संनाखनम्
अनीयर्
सन्नाखनीयः / संनाखनीयः - सन्नाखनीया / संनाखनीया
ण्वुल्
सन्नाखकः / संनाखकः - सन्नाखिका / संनाखिका
तुमुँन्
सन्नाखयितुम् / संनाखयितुम्
तव्य
सन्नाखयितव्यः / संनाखयितव्यः - सन्नाखयितव्या / संनाखयितव्या
तृच्
सन्नाखयिता / संनाखयिता - सन्नाखयित्री / संनाखयित्री
ल्यप्
सन्नाख्य / संनाख्य
क्तवतुँ
सन्नाखितवान् / संनाखितवान् - सन्नाखितवती / संनाखितवती
क्त
सन्नाखितः / संनाखितः - सन्नाखिता / संनाखिता
शतृँ
सन्नाखयन् / संनाखयन् - सन्नाखयन्ती / संनाखयन्ती
शानच्
सन्नाखयमानः / संनाखयमानः - सन्नाखयमाना / संनाखयमाना
यत्
सन्नाख्यः / संनाख्यः - सन्नाख्या / संनाख्या
अच्
सन्नाखः / संनाखः - सन्नाखा - संनाखा
युच्
सन्नाखना / संनाखना


सनादि प्रत्ययाः

उपसर्गाः