कृदन्तरूपाणि - परि + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणाखनम्
अनीयर्
परिणाखनीयः - परिणाखनीया
ण्वुल्
परिणाखकः - परिणाखिका
तुमुँन्
परिणाखयितुम्
तव्य
परिणाखयितव्यः - परिणाखयितव्या
तृच्
परिणाखयिता - परिणाखयित्री
ल्यप्
परिणाख्य
क्तवतुँ
परिणाखितवान् - परिणाखितवती
क्त
परिणाखितः - परिणाखिता
शतृँ
परिणाखयन् - परिणाखयन्ती
शानच्
परिणाखयमानः - परिणाखयमाना
यत्
परिणाख्यः - परिणाख्या
अच्
परिणाखः - परिणाखा
युच्
परिणाखना


सनादि प्रत्ययाः

उपसर्गाः