कृदन्तरूपाणि - आङ् + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनाखनम्
अनीयर्
आनाखनीयः - आनाखनीया
ण्वुल्
आनाखकः - आनाखिका
तुमुँन्
आनाखयितुम्
तव्य
आनाखयितव्यः - आनाखयितव्या
तृच्
आनाखयिता - आनाखयित्री
ल्यप्
आनाख्य
क्तवतुँ
आनाखितवान् - आनाखितवती
क्त
आनाखितः - आनाखिता
शतृँ
आनाखयन् - आनाखयन्ती
शानच्
आनाखयमानः - आनाखयमाना
यत्
आनाख्यः - आनाख्या
अच्
आनाखः - आनाखा
युच्
आनाखना


सनादि प्रत्ययाः

उपसर्गाः