कृदन्तरूपाणि - अति + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिनाखनम्
अनीयर्
अतिनाखनीयः - अतिनाखनीया
ण्वुल्
अतिनाखकः - अतिनाखिका
तुमुँन्
अतिनाखयितुम्
तव्य
अतिनाखयितव्यः - अतिनाखयितव्या
तृच्
अतिनाखयिता - अतिनाखयित्री
ल्यप्
अतिनाख्य
क्तवतुँ
अतिनाखितवान् - अतिनाखितवती
क्त
अतिनाखितः - अतिनाखिता
शतृँ
अतिनाखयन् - अतिनाखयन्ती
शानच्
अतिनाखयमानः - अतिनाखयमाना
यत्
अतिनाख्यः - अतिनाख्या
अच्
अतिनाखः - अतिनाखा
युच्
अतिनाखना


सनादि प्रत्ययाः

उपसर्गाः