कृदन्तरूपाणि - प्रति + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनाखनम्
अनीयर्
प्रतिनाखनीयः - प्रतिनाखनीया
ण्वुल्
प्रतिनाखकः - प्रतिनाखिका
तुमुँन्
प्रतिनाखयितुम्
तव्य
प्रतिनाखयितव्यः - प्रतिनाखयितव्या
तृच्
प्रतिनाखयिता - प्रतिनाखयित्री
ल्यप्
प्रतिनाख्य
क्तवतुँ
प्रतिनाखितवान् - प्रतिनाखितवती
क्त
प्रतिनाखितः - प्रतिनाखिता
शतृँ
प्रतिनाखयन् - प्रतिनाखयन्ती
शानच्
प्रतिनाखयमानः - प्रतिनाखयमाना
यत्
प्रतिनाख्यः - प्रतिनाख्या
अच्
प्रतिनाखः - प्रतिनाखा
युच्
प्रतिनाखना


सनादि प्रत्ययाः

उपसर्गाः