कृदन्तरूपाणि - उत् + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नाखनम् / उद्नाखनम्
अनीयर्
उन्नाखनीयः / उद्नाखनीयः - उन्नाखनीया / उद्नाखनीया
ण्वुल्
उन्नाखकः / उद्नाखकः - उन्नाखिका / उद्नाखिका
तुमुँन्
उन्नाखयितुम् / उद्नाखयितुम्
तव्य
उन्नाखयितव्यः / उद्नाखयितव्यः - उन्नाखयितव्या / उद्नाखयितव्या
तृच्
उन्नाखयिता / उद्नाखयिता - उन्नाखयित्री / उद्नाखयित्री
ल्यप्
उन्नाख्य / उद्नाख्य
क्तवतुँ
उन्नाखितवान् / उद्नाखितवान् - उन्नाखितवती / उद्नाखितवती
क्त
उन्नाखितः / उद्नाखितः - उन्नाखिता / उद्नाखिता
शतृँ
उन्नाखयन् / उद्नाखयन् - उन्नाखयन्ती / उद्नाखयन्ती
शानच्
उन्नाखयमानः / उद्नाखयमानः - उन्नाखयमाना / उद्नाखयमाना
यत्
उन्नाख्यः / उद्नाख्यः - उन्नाख्या / उद्नाख्या
अच्
उन्नाखः / उद्नाखः - उन्नाखा - उद्नाखा
युच्
उन्नाखना / उद्नाखना


सनादि प्रत्ययाः

उपसर्गाः