कृदन्तरूपाणि - दुस् + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नाखनम्
अनीयर्
दुर्नाखनीयः - दुर्नाखनीया
ण्वुल्
दुर्नाखकः - दुर्नाखिका
तुमुँन्
दुर्नाखयितुम्
तव्य
दुर्नाखयितव्यः - दुर्नाखयितव्या
तृच्
दुर्नाखयिता - दुर्नाखयित्री
ल्यप्
दुर्नाख्य
क्तवतुँ
दुर्नाखितवान् - दुर्नाखितवती
क्त
दुर्नाखितः - दुर्नाखिता
शतृँ
दुर्नाखयन् - दुर्नाखयन्ती
शानच्
दुर्नाखयमानः - दुर्नाखयमाना
यत्
दुर्नाख्यः - दुर्नाख्या
अच्
दुर्नाखः - दुर्नाखा
युच्
दुर्नाखना


सनादि प्रत्ययाः

उपसर्गाः