कृदन्तरूपाणि - प्र + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणाखनम्
अनीयर्
प्रणाखनीयः - प्रणाखनीया
ण्वुल्
प्रणाखकः - प्रणाखिका
तुमुँन्
प्रणाखयितुम्
तव्य
प्रणाखयितव्यः - प्रणाखयितव्या
तृच्
प्रणाखयिता - प्रणाखयित्री
ल्यप्
प्रणाख्य
क्तवतुँ
प्रणाखितवान् - प्रणाखितवती
क्त
प्रणाखितः - प्रणाखिता
शतृँ
प्रणाखयन् - प्रणाखयन्ती
शानच्
प्रणाखयमानः - प्रणाखयमाना
यत्
प्रणाख्यः - प्रणाख्या
अच्
प्रणाखः - प्रणाखा
युच्
प्रणाखना


सनादि प्रत्ययाः

उपसर्गाः