कृदन्तरूपाणि - परा + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणाखनम्
अनीयर्
पराणाखनीयः - पराणाखनीया
ण्वुल्
पराणाखकः - पराणाखिका
तुमुँन्
पराणाखयितुम्
तव्य
पराणाखयितव्यः - पराणाखयितव्या
तृच्
पराणाखयिता - पराणाखयित्री
ल्यप्
पराणाख्य
क्तवतुँ
पराणाखितवान् - पराणाखितवती
क्त
पराणाखितः - पराणाखिता
शतृँ
पराणाखयन् - पराणाखयन्ती
शानच्
पराणाखयमानः - पराणाखयमाना
यत्
पराणाख्यः - पराणाख्या
अच्
पराणाखः - पराणाखा
युच्
पराणाखना


सनादि प्रत्ययाः

उपसर्गाः