कृदन्तरूपाणि - परा + नख् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणखनम्
अनीयर्
पराणखनीयः - पराणखनीया
ण्वुल्
पराणाखकः - पराणाखिका
तुमुँन्
पराणखितुम्
तव्य
पराणखितव्यः - पराणखितव्या
तृच्
पराणखिता - पराणखित्री
ल्यप्
पराणख्य
क्तवतुँ
पराणखितवान् - पराणखितवती
क्त
पराणखितः - पराणखिता
शतृँ
पराणखन् - पराणखन्ती
ण्यत्
पराणाख्यः - पराणाख्या
अच्
पराणखः - पराणखा
घञ्
पराणाखः
क्तिन्
पराणक्तिः


सनादि प्रत्ययाः

उपसर्गाः