कृदन्तरूपाणि - अव + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवनाखनम्
अनीयर्
अवनाखनीयः - अवनाखनीया
ण्वुल्
अवनाखकः - अवनाखिका
तुमुँन्
अवनाखयितुम्
तव्य
अवनाखयितव्यः - अवनाखयितव्या
तृच्
अवनाखयिता - अवनाखयित्री
ल्यप्
अवनाख्य
क्तवतुँ
अवनाखितवान् - अवनाखितवती
क्त
अवनाखितः - अवनाखिता
शतृँ
अवनाखयन् - अवनाखयन्ती
शानच्
अवनाखयमानः - अवनाखयमाना
यत्
अवनाख्यः - अवनाख्या
अच्
अवनाखः - अवनाखा
युच्
अवनाखना


सनादि प्रत्ययाः

उपसर्गाः