कृदन्तरूपाणि - उप + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपनाखनम्
अनीयर्
उपनाखनीयः - उपनाखनीया
ण्वुल्
उपनाखकः - उपनाखिका
तुमुँन्
उपनाखयितुम्
तव्य
उपनाखयितव्यः - उपनाखयितव्या
तृच्
उपनाखयिता - उपनाखयित्री
ल्यप्
उपनाख्य
क्तवतुँ
उपनाखितवान् - उपनाखितवती
क्त
उपनाखितः - उपनाखिता
शतृँ
उपनाखयन् - उपनाखयन्ती
शानच्
उपनाखयमानः - उपनाखयमाना
यत्
उपनाख्यः - उपनाख्या
अच्
उपनाखः - उपनाखा
युच्
उपनाखना


सनादि प्रत्ययाः

उपसर्गाः