कृदन्तरूपाणि - निस् + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्णाखनम्
अनीयर्
निर्णाखनीयः - निर्णाखनीया
ण्वुल्
निर्णाखकः - निर्णाखिका
तुमुँन्
निर्णाखयितुम्
तव्य
निर्णाखयितव्यः - निर्णाखयितव्या
तृच्
निर्णाखयिता - निर्णाखयित्री
ल्यप्
निर्णाख्य
क्तवतुँ
निर्णाखितवान् - निर्णाखितवती
क्त
निर्णाखितः - निर्णाखिता
शतृँ
निर्णाखयन् - निर्णाखयन्ती
शानच्
निर्णाखयमानः - निर्णाखयमाना
यत्
निर्णाख्यः - निर्णाख्या
अच्
निर्णाखः - निर्णाखा
युच्
निर्णाखना


सनादि प्रत्ययाः

उपसर्गाः