कृदन्तरूपाणि - अभि + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनाखनम्
अनीयर्
अभिनाखनीयः - अभिनाखनीया
ण्वुल्
अभिनाखकः - अभिनाखिका
तुमुँन्
अभिनाखयितुम्
तव्य
अभिनाखयितव्यः - अभिनाखयितव्या
तृच्
अभिनाखयिता - अभिनाखयित्री
ल्यप्
अभिनाख्य
क्तवतुँ
अभिनाखितवान् - अभिनाखितवती
क्त
अभिनाखितः - अभिनाखिता
शतृँ
अभिनाखयन् - अभिनाखयन्ती
शानच्
अभिनाखयमानः - अभिनाखयमाना
यत्
अभिनाख्यः - अभिनाख्या
अच्
अभिनाखः - अभिनाखा
युच्
अभिनाखना


सनादि प्रत्ययाः

उपसर्गाः