कृदन्तरूपाणि - नि + नख् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनाखनम्
अनीयर्
निनाखनीयः - निनाखनीया
ण्वुल्
निनाखकः - निनाखिका
तुमुँन्
निनाखयितुम्
तव्य
निनाखयितव्यः - निनाखयितव्या
तृच्
निनाखयिता - निनाखयित्री
ल्यप्
निनाख्य
क्तवतुँ
निनाखितवान् - निनाखितवती
क्त
निनाखितः - निनाखिता
शतृँ
निनाखयन् - निनाखयन्ती
शानच्
निनाखयमानः - निनाखयमाना
यत्
निनाख्यः - निनाख्या
अच्
निनाखः - निनाखा
युच्
निनाखना


सनादि प्रत्ययाः

उपसर्गाः