कृदन्तरूपाणि - उत् + नख् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नखनम् / उद्नखनम्
अनीयर्
उन्नखनीयः / उद्नखनीयः - उन्नखनीया / उद्नखनीया
ण्वुल्
उन्नाखकः / उद्नाखकः - उन्नाखिका / उद्नाखिका
तुमुँन्
उन्नखितुम् / उद्नखितुम्
तव्य
उन्नखितव्यः / उद्नखितव्यः - उन्नखितव्या / उद्नखितव्या
तृच्
उन्नखिता / उद्नखिता - उन्नखित्री / उद्नखित्री
ल्यप्
उन्नख्य / उद्नख्य
क्तवतुँ
उन्नखितवान् / उद्नखितवान् - उन्नखितवती / उद्नखितवती
क्त
उन्नखितः / उद्नखितः - उन्नखिता / उद्नखिता
शतृँ
उन्नखन् / उद्नखन् - उन्नखन्ती / उद्नखन्ती
ण्यत्
उन्नाख्यः / उद्नाख्यः - उन्नाख्या / उद्नाख्या
अच्
उन्नखः / उद्नखः - उन्नखा - उद्नखा
घञ्
उन्नाखः / उद्नाखः
क्तिन्
उन्नक्तिः / उद्नक्तिः


सनादि प्रत्ययाः

उपसर्गाः