कृदन्तरूपाणि - आङ् + नख् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनखनम्
अनीयर्
आनखनीयः - आनखनीया
ण्वुल्
आनाखकः - आनाखिका
तुमुँन्
आनखितुम्
तव्य
आनखितव्यः - आनखितव्या
तृच्
आनखिता - आनखित्री
ल्यप्
आनख्य
क्तवतुँ
आनखितवान् - आनखितवती
क्त
आनखितः - आनखिता
शतृँ
आनखन् - आनखन्ती
ण्यत्
आनाख्यः - आनाख्या
अच्
आनखः - आनखा
घञ्
आनाखः
क्तिन्
आनक्तिः


सनादि प्रत्ययाः

उपसर्गाः