कृदन्तरूपाणि - सम् + नख् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नखनम् / संनखनम्
अनीयर्
सन्नखनीयः / संनखनीयः - सन्नखनीया / संनखनीया
ण्वुल्
सन्नाखकः / संनाखकः - सन्नाखिका / संनाखिका
तुमुँन्
सन्नखितुम् / संनखितुम्
तव्य
सन्नखितव्यः / संनखितव्यः - सन्नखितव्या / संनखितव्या
तृच्
सन्नखिता / संनखिता - सन्नखित्री / संनखित्री
ल्यप्
सन्नख्य / संनख्य
क्तवतुँ
सन्नखितवान् / संनखितवान् - सन्नखितवती / संनखितवती
क्त
सन्नखितः / संनखितः - सन्नखिता / संनखिता
शतृँ
सन्नखन् / संनखन् - सन्नखन्ती / संनखन्ती
ण्यत्
सन्नाख्यः / संनाख्यः - सन्नाख्या / संनाख्या
अच्
सन्नखः / संनखः - सन्नखा - संनखा
घञ्
सन्नाखः / संनाखः
क्तिन्
सन्नक्तिः / संनक्तिः


सनादि प्रत्ययाः

उपसर्गाः