कृदन्तरूपाणि - सु + नख् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनखनम्
अनीयर्
सुनखनीयः - सुनखनीया
ण्वुल्
सुनाखकः - सुनाखिका
तुमुँन्
सुनखितुम्
तव्य
सुनखितव्यः - सुनखितव्या
तृच्
सुनखिता - सुनखित्री
ल्यप्
सुनख्य
क्तवतुँ
सुनखितवान् - सुनखितवती
क्त
सुनखितः - सुनखिता
शतृँ
सुनखन् - सुनखन्ती
ण्यत्
सुनाख्यः - सुनाख्या
अच्
सुनखः - सुनखा
घञ्
सुनाखः
क्तिन्
सुनक्तिः


सनादि प्रत्ययाः

उपसर्गाः