कृदन्तरूपाणि - परि + नख् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणखनम्
अनीयर्
परिणखनीयः - परिणखनीया
ण्वुल्
परिणाखकः - परिणाखिका
तुमुँन्
परिणखितुम्
तव्य
परिणखितव्यः - परिणखितव्या
तृच्
परिणखिता - परिणखित्री
ल्यप्
परिणख्य
क्तवतुँ
परिणखितवान् - परिणखितवती
क्त
परिणखितः - परिणखिता
शतृँ
परिणखन् - परिणखन्ती
ण्यत्
परिणाख्यः - परिणाख्या
अच्
परिणखः - परिणखा
घञ्
परिणाखः
क्तिन्
परिणक्तिः


सनादि प्रत्ययाः

उपसर्गाः