कृदन्तरूपाणि - दुर् + नख् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नखनम्
अनीयर्
दुर्नखनीयः - दुर्नखनीया
ण्वुल्
दुर्नाखकः - दुर्नाखिका
तुमुँन्
दुर्नखितुम्
तव्य
दुर्नखितव्यः - दुर्नखितव्या
तृच्
दुर्नखिता - दुर्नखित्री
ल्यप्
दुर्नख्य
क्तवतुँ
दुर्नखितवान् - दुर्नखितवती
क्त
दुर्नखितः - दुर्नखिता
शतृँ
दुर्नखन् - दुर्नखन्ती
ण्यत्
दुर्नाख्यः - दुर्नाख्या
अच्
दुर्नखः - दुर्नखा
घञ्
दुर्नाखः
क्तिन्
दुर्नक्तिः


सनादि प्रत्ययाः

उपसर्गाः