कृदन्तरूपाणि - सम् + नख् + यङ्लुक् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नानखनम् / संनानखनम्
अनीयर्
सन्नानखनीयः / संनानखनीयः - सन्नानखनीया / संनानखनीया
ण्वुल्
सन्नानाखकः / संनानाखकः - सन्नानाखिका / संनानाखिका
तुमुँन्
सन्नानखितुम् / संनानखितुम्
तव्य
सन्नानखितव्यः / संनानखितव्यः - सन्नानखितव्या / संनानखितव्या
तृच्
सन्नानखिता / संनानखिता - सन्नानखित्री / संनानखित्री
ल्यप्
सन्नानख्य / संनानख्य
क्तवतुँ
सन्नानखितवान् / संनानखितवान् - सन्नानखितवती / संनानखितवती
क्त
सन्नानखितः / संनानखितः - सन्नानखिता / संनानखिता
शतृँ
सन्नानखन् / संनानखन् - सन्नानखती / संनानखती
ण्यत्
सन्नानाख्यः / संनानाख्यः - सन्नानाख्या / संनानाख्या
अच्
सन्नानखः / संनानखः - सन्नानखा - संनानखा
घञ्
सन्नानाखः / संनानाखः
सन्नानखा / संनानखा


सनादि प्रत्ययाः

उपसर्गाः