कृत् प्रत्ययाः - तृच् (नपुं)


 
आकारान्त
दातृ (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रितृ (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेतृ (जि [भ्वादिः-अनिट्])  मातृ (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्वयितृ (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्])  श्रयितृ (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेतृ (क्री [क्र्यादिः-अनिट्])  दीधितृ (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दातृ (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  मातृ (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लातृ / लेतृ (ली [दिवादिः-अनिट्])  वेवितृ (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयितृ (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुवितृ / ऊर्णवितृ (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  गुतृ (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  नवितृ (नु [अदादिः-सेट्])  होतृ (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
धवितृ / धोतृ (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः-अनिट्])  नुवितृ (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  पवितृ (पू [क्र्यादिः-सेट्])  वक्तृ (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्तृ (कृ [तनादिः-अनिट्])  वरीतृ / वरितृ (वृ [स्वादिः-सेट्])  वारयितृ / वरीतृ / वरितृ (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  स्वरितृ / स्वर्तृ (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीतृ / तरितृ (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
ह्वातृ (ह्वे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
ध्यातृ (ध्यै [भ्वादिः-अनिट्]) 
 
ओकारान्त
सातृ (सो-दिवादिः-षो-अन्तकर्मणि [दिवादिः-अनिट्]) 
 
इदुपधा
एषितृ / एष्टृ (इष् [तुदादिः-सेट्])  क्लेदितृ / क्लेत्तृ (क्लिद् [दिवादिः-वेट्])  क्लेशितृ / क्लेष्टृ (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  खेत्तृ (खिद्-दिवादिः-खिदँ-दैन्ये [दिवादिः-अनिट्])  डिपितृ (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  द्वेष्टृ (द्विष् [अदादिः-अनिट्])  रेषितृ / रेष्टृ (रिष्-दिवादिः-रिषँ-हिंसायाम् [दिवादिः-सेट्])  लेढृ (लिह् [अदादिः-अनिट्])  लेप्तृ (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  लेखितृ (लिख् [तुदादिः-सेट्])  वेक्तृ (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजितृ (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेक्तृ (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः-अनिट्])  सेधितृ / सेद्धृ (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्])  सेद्धृ (सिध् [दिवादिः-अनिट्]) 
 
उदुपधा
क्रोष्टृ (क्रुश् [भ्वादिः-अनिट्])  कुटितृ (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  गोपायितृ / गोपितृ / गोप्तृ (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  गूहितृ / गोढृ (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयितृ (चुर् [चुरादिः-सेट्])  तोत्तृ (तुद् [तुदादिः-अनिट्])  दोग्धृ (दुह् [अदादिः-अनिट्])  द्रोहितृ / द्रोग्धृ / द्रोढृ (द्रुह् [दिवादिः-वेट्])  मोदितृ (मुद् [भ्वादिः-सेट्])  योद्धृ (युध् [दिवादिः-अनिट्])  योक्तृ (युज्-रुधादिः-युजिँर्-योगे [रुधादिः-अनिट्])  रोषितृ / रोष्टृ (रुष्-भ्वादिः-रुषँ-हिंसार्थः [भ्वादिः-सेट्])  रोषयितृ (रुष्-चुरादिः-रुषँ-रोषे [चुरादिः-सेट्])  लोभितृ / लोब्धृ (लुभ् [दिवादिः-सेट्])  लोप्तृ (लुप्-तुदादिः-लुपॢँ-छेदने [तुदादिः-अनिट्]) 
 
ऋदुपधा
कल्पितृ / कल्प्तृ (कृप् [भ्वादिः-वेट्])  क्रष्टृ / कर्ष्टृ (कृष् [भ्वादिः-अनिट्])  क्रष्टृ / कर्ष्टृ (कृष्-तुदादिः-कृषँ-विलेखने [तुदादिः-अनिट्])  कृडितृ (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  तर्पितृ / त्रप्तृ / तर्प्तृ (तृप् [दिवादिः-वेट्])  तर्हितृ / तर्ढृ (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  द्रष्टृ (दृश् [भ्वादिः-अनिट्])  दर्पितृ / द्रप्तृ / दर्प्तृ (दृप् [दिवादिः-वेट्])  मार्जितृ / मार्ष्टृ (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रष्टृ / मर्ष्टृ (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  वर्षितृ (वृष् [भ्वादिः-सेट्])  स्रप्तृ / सर्प्तृ (सृप् [भ्वादिः-अनिट्])  स्रष्टृ (सृज् [तुदादिः-अनिट्])  स्प्रष्टृ / स्पर्ष्टृ (स्पृश् [तुदादिः-अनिट्]) 
 
ककारान्त
शक्तृ (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चितृ / तङ्क्तृ (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  वक्तृ (वच् [अदादिः-अनिट्])  व्रश्चितृ / व्रष्टृ (व्रश्च् [तुदादिः-वेट्])  विचितृ (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रष्टृ (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेतृ / अजितृ (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जितृ / अङ्क्तृ (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भक्तृ (भज् [भ्वादिः-अनिट्])  भर्ष्टृ / भ्रष्टृ (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  भङ्क्तृ (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः-अनिट्])  मङ्क्तृ (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यष्टृ (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठितृ (पठ् [भ्वादिः-सेट्]) 
 
दकारान्त
अत्तृ (अद् [अदादिः-अनिट्])  स्कन्तृ / स्कन्त्तृ (स्कन्द्-भ्वादिः-स्कन्दिँर्-गतिशोषणयोः [भ्वादिः-अनिट्])  स्यन्दितृ / स्यन्तृ / स्यन्त्तृ (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
धकारान्त
बन्धृ / बन्द्धृ (बन्ध् [क्र्यादिः-अनिट्])  रधितृ / रद्धृ (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्]) 
 
नकारान्त
हन्तृ (हन् [अदादिः-अनिट्]) 
 
पकारान्त
आप्तृ (आप् [स्वादिः-अनिट्])  आपयितृ / आपितृ (आप्-चुरादिः-आपॢँ-लम्भने [चुरादिः-सेट्])  त्रपितृ / त्रप्तृ (त्रप् [भ्वादिः-सेट्])  स्वप्तृ (स्वप् [अदादिः-अनिट्]) 
 
भकारान्त
लब्धृ (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमितृ / क्षन्तृ (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्])  गन्तृ (गम् [भ्वादिः-अनिट्]) 
 
लकारान्त
मीलितृ (मील् [भ्वादिः-सेट्]) 
 
शकारान्त
दंष्टृ (दंश् [भ्वादिः-अनिट्])  नशितृ / नंष्टृ (नश् [दिवादिः-वेट्]) 
 
षकारान्त
अक्षितृ / अष्टृ (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः-वेट्])  ख्यातृ / क्शातृ (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्])  मूषितृ (मूष्-भ्वादिः-मूषँ-स्तेये [भ्वादिः-सेट्]) 
 
सकारान्त
भवितृ (अस् [अदादिः-सेट्])  घस्तृ (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
ग्रहीतृ (ग्रह् [क्र्यादिः-सेट्])  नद्धृ (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वोढृ (वह् [भ्वादिः-अनिट्])  सहितृ / सोढृ (सह् [भ्वादिः-सेट्])  साहयितृ / सहितृ / सोढृ (सह्-चुरादिः-षहँ-मर्षणे [चुरादिः-सेट्])