कृदन्तरूपाणि - रुष् - रुषँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रोषणम्
अनीयर्
रोषणीयः - रोषणीया
ण्वुल्
रोषकः - रोषिका
तुमुँन्
रोषितुम् / रोष्टुम्
तव्य
रोषितव्यः / रोष्टव्यः - रोषितव्या / रोष्टव्या
तृच्
रोषिता / रोष्टा - रोषित्री / रोष्ट्री
क्त्वा
रुषित्वा / रोषित्वा / रुष्ट्वा
क्तवतुँ
रुष्टवान् - रुष्टवती
क्त
रुष्टः - रुष्टा
शतृँ
रोषन् - रोषन्ती
ण्यत्
रोष्यः - रोष्या
घञ्
रोषः
रुषः - रुषा
क्तिन्
रुष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः