कृदन्तरूपाणि - परि + रुष् - रुषँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरोषणम्
अनीयर्
परिरोषणीयः - परिरोषणीया
ण्वुल्
परिरोषकः - परिरोषिका
तुमुँन्
परिरोषितुम् / परिरोष्टुम्
तव्य
परिरोषितव्यः / परिरोष्टव्यः - परिरोषितव्या / परिरोष्टव्या
तृच्
परिरोषिता / परिरोष्टा - परिरोषित्री / परिरोष्ट्री
ल्यप्
परिरुष्य
क्तवतुँ
परिरुष्टवान् - परिरुष्टवती
क्त
परिरुष्टः - परिरुष्टा
शतृँ
परिरोषन् - परिरोषन्ती
ण्यत्
परिरोष्यः - परिरोष्या
घञ्
परिरोषः
परिरुषः - परिरुषा
क्तिन्
परिरुष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः