कृदन्तरूपाणि - परि + रुष् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरोषणम्
अनीयर्
परिरोषणीयः - परिरोषणीया
ण्वुल्
परिरोषकः - परिरोषिका
तुमुँन्
परिरोषयितुम्
तव्य
परिरोषयितव्यः - परिरोषयितव्या
तृच्
परिरोषयिता - परिरोषयित्री
ल्यप्
परिरोष्य
क्तवतुँ
परिरोषितवान् - परिरोषितवती
क्त
परिरोषितः - परिरोषिता
शतृँ
परिरोषयन् - परिरोषयन्ती
शानच्
परिरोषयमाणः - परिरोषयमाणा
यत्
परिरोष्यः - परिरोष्या
अच्
परिरोषः - परिरोषा
युच्
परिरोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः