कृदन्तरूपाणि - तृप् - तृपँ प्रीणने - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तर्पणम्
अनीयर्
तर्पणीयः - तर्पणीया
ण्वुल्
तर्पकः - तर्पिका
तुमुँन्
तर्पितुम् / त्रप्तुम् / तर्प्तुम्
तव्य
तर्पितव्यः / त्रप्तव्यः / तर्प्तव्यः - तर्पितव्या / त्रप्तव्या / तर्प्तव्या
तृच्
तर्पिता / त्रप्ता / तर्प्ता - तर्पित्री / त्रप्त्री / तर्प्त्री
क्त्वा
तर्पित्वा / तृप्त्वा
क्तवतुँ
तृप्तवान् - तृप्तवती
क्त
तृप्तः - तृप्ता
शतृँ
तृप्यन् - तृप्यन्ती
क्यप्
तृप्यः - तृप्या
घञ्
तर्पः
तृपः - तृपा
क्तिन्
तृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः