कृदन्तरूपाणि - स्यन्द् - स्यन्दूँ प्रस्रवणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्यन्दनम्
अनीयर्
स्यन्दनीयः - स्यन्दनीया
ण्वुल्
स्यन्दकः - स्यन्दिका
तुमुँन्
स्यन्दितुम् / स्यन्तुम् / स्यन्त्तुम्
तव्य
स्यन्दितव्यः / स्यन्तव्यः / स्यन्त्तव्यः - स्यन्दितव्या / स्यन्तव्या / स्यन्त्तव्या
तृच्
स्यन्दिता / स्यन्ता / स्यन्त्ता - स्यन्दित्री / स्यन्त्री / स्यन्त्त्री
क्त्वा
स्यन्दित्वा / स्यन्त्वा / स्यन्त्त्वा
क्तवतुँ
स्यन्नवान् - स्यन्नवती
क्त
स्यन्नः - स्यन्ना
शानच्
स्यन्दमानः - स्यन्दमाना
ण्यत्
स्यन्द्यः - स्यन्द्या
अच्
स्यन्दः - स्यन्दा
घञ्
स्यदः / स्यन्दः
क्तिन्
स्यत्तिः
स्यन्दा


सनादि प्रत्ययाः

उपसर्गाः