कृदन्तरूपाणि - सु + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवादनम् / सुवदनम्
अनीयर्
सुवादनीयः / सुवदनीयः - सुवादनीया / सुवदनीया
ण्वुल्
सुवादकः - सुवादिका
तुमुँन्
सुवादयितुम् / सुवदितुम्
तव्य
सुवादयितव्यः / सुवदितव्यः - सुवादयितव्या / सुवदितव्या
तृच्
सुवादयिता / सुवदिता - सुवादयित्री / सुवदित्री
ल्यप्
सुवाद्य / सूद्य
क्तवतुँ
सुवादितवान् / सूदितवान् - सुवादितवती / सूदितवती
क्त
सुवादितः / सूदितः - सुवादिता / सूदिता
शतृँ
सुवादयन् / सुवदन् - सुवादयन्ती / सुवदन्ती
शानच्
सुवादयमानः / सुवदमानः - सुवादयमाना / सुवदमाना
यत्
सुवाद्यः - सुवाद्या
ण्यत्
सुवाद्यः - सुवाद्या
अच्
सुवादः / सुवदावदः / सुवदः - सुवादा - सुवदावदा - सुवदा
घञ्
सुवादः
क्तिन्
सूदितिः / सूत्तिः
युच्
सुवादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः