कृदन्तरूपाणि - वि + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवादनम् / विवदनम्
अनीयर्
विवादनीयः / विवदनीयः - विवादनीया / विवदनीया
ण्वुल्
विवादकः - विवादिका
तुमुँन्
विवादयितुम् / विवदितुम्
तव्य
विवादयितव्यः / विवदितव्यः - विवादयितव्या / विवदितव्या
तृच्
विवादयिता / विवदिता - विवादयित्री / विवदित्री
ल्यप्
विवाद्य / व्युद्य
क्तवतुँ
विवादितवान् / व्युदितवान् - विवादितवती / व्युदितवती
क्त
विवादितः / व्युदितः - विवादिता / व्युदिता
शतृँ
विवादयन् / विवदन् - विवादयन्ती / विवदन्ती
शानच्
विवादयमानः / विवदमानः - विवादयमाना / विवदमाना
यत्
विवाद्यः - विवाद्या
ण्यत्
विवाद्यः - विवाद्या
अच्
विवादः / विवदावदः / विवदः - विवादा - विवदावदा - विवदा
घञ्
विवादः
क्तिन्
व्युदितिः / व्युत्तिः
युच्
विवादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः