कृदन्तरूपाणि - अति + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिवादनम् / अतिवदनम्
अनीयर्
अतिवादनीयः / अतिवदनीयः - अतिवादनीया / अतिवदनीया
ण्वुल्
अतिवादकः - अतिवादिका
तुमुँन्
अतिवादयितुम् / अतिवदितुम्
तव्य
अतिवादयितव्यः / अतिवदितव्यः - अतिवादयितव्या / अतिवदितव्या
तृच्
अतिवादयिता / अतिवदिता - अतिवादयित्री / अतिवदित्री
ल्यप्
अतिवाद्य / अत्युद्य
क्तवतुँ
अतिवादितवान् / अत्युदितवान् - अतिवादितवती / अत्युदितवती
क्त
अतिवादितः / अत्युदितः - अतिवादिता / अत्युदिता
शतृँ
अतिवादयन् / अतिवदन् - अतिवादयन्ती / अतिवदन्ती
शानच्
अतिवादयमानः / अतिवदमानः - अतिवादयमाना / अतिवदमाना
यत्
अतिवाद्यः - अतिवाद्या
ण्यत्
अतिवाद्यः - अतिवाद्या
अच्
अतिवादः / अतिवदावदः / अतिवदः - अतिवादा - अतिवदावदा - अतिवदा
घञ्
अतिवादः
क्तिन्
अत्युदितिः / अत्युत्तिः
युच्
अतिवादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः