कृदन्तरूपाणि - प्रति + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवादनम् / प्रतिवदनम्
अनीयर्
प्रतिवादनीयः / प्रतिवदनीयः - प्रतिवादनीया / प्रतिवदनीया
ण्वुल्
प्रतिवादकः - प्रतिवादिका
तुमुँन्
प्रतिवादयितुम् / प्रतिवदितुम्
तव्य
प्रतिवादयितव्यः / प्रतिवदितव्यः - प्रतिवादयितव्या / प्रतिवदितव्या
तृच्
प्रतिवादयिता / प्रतिवदिता - प्रतिवादयित्री / प्रतिवदित्री
ल्यप्
प्रतिवाद्य / प्रत्युद्य
क्तवतुँ
प्रतिवादितवान् / प्रत्युदितवान् - प्रतिवादितवती / प्रत्युदितवती
क्त
प्रतिवादितः / प्रत्युदितः - प्रतिवादिता / प्रत्युदिता
शतृँ
प्रतिवादयन् / प्रतिवदन् - प्रतिवादयन्ती / प्रतिवदन्ती
शानच्
प्रतिवादयमानः / प्रतिवदमानः - प्रतिवादयमाना / प्रतिवदमाना
यत्
प्रतिवाद्यः - प्रतिवाद्या
ण्यत्
प्रतिवाद्यः - प्रतिवाद्या
अच्
प्रतिवादः / प्रतिवदावदः / प्रतिवदः - प्रतिवादा - प्रतिवदावदा - प्रतिवदा
घञ्
प्रतिवादः
क्तिन्
प्रत्युदितिः / प्रत्युत्तिः
युच्
प्रतिवादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः