कृदन्तरूपाणि - आङ् + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवादनम् / आवदनम्
अनीयर्
आवादनीयः / आवदनीयः - आवादनीया / आवदनीया
ण्वुल्
आवादकः - आवादिका
तुमुँन्
आवादयितुम् / आवदितुम्
तव्य
आवादयितव्यः / आवदितव्यः - आवादयितव्या / आवदितव्या
तृच्
आवादयिता / आवदिता - आवादयित्री / आवदित्री
ल्यप्
आवाद्य / ओद्य
क्तवतुँ
आवादितवान् / ओदितवान् - आवादितवती / ओदितवती
क्त
आवादितः / ओदितः - आवादिता / ओदिता
शतृँ
आवादयन् / आवदन् - आवादयन्ती / आवदन्ती
शानच्
आवादयमानः / आवदमानः - आवादयमाना / आवदमाना
यत्
आवाद्यः - आवाद्या
ण्यत्
आवाद्यः - आवाद्या
अच्
आवादः / आवदावदः / आवदः - आवादा - आवदावदा - आवदा
घञ्
आवादः
क्तिन्
ओदितिः / ओत्तिः
युच्
आवादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः