कृदन्तरूपाणि - अव + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववादनम् / अववदनम्
अनीयर्
अववादनीयः / अववदनीयः - अववादनीया / अववदनीया
ण्वुल्
अववादकः - अववादिका
तुमुँन्
अववादयितुम् / अववदितुम्
तव्य
अववादयितव्यः / अववदितव्यः - अववादयितव्या / अववदितव्या
तृच्
अववादयिता / अववदिता - अववादयित्री / अववदित्री
ल्यप्
अववाद्य / अवोद्य
क्तवतुँ
अववादितवान् / अवोदितवान् - अववादितवती / अवोदितवती
क्त
अववादितः / अवोदितः - अववादिता / अवोदिता
शतृँ
अववादयन् / अववदन् - अववादयन्ती / अववदन्ती
शानच्
अववादयमानः / अववदमानः - अववादयमाना / अववदमाना
यत्
अववाद्यः - अववाद्या
ण्यत्
अववाद्यः - अववाद्या
अच्
अववादः / अववदावदः / अववदः - अववादा - अववदावदा - अववदा
घञ्
अववादः
क्तिन्
अवोदितिः / अवोत्तिः
युच्
अववादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः