कृदन्तरूपाणि - अधि + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवादनम् / अधिवदनम्
अनीयर्
अधिवादनीयः / अधिवदनीयः - अधिवादनीया / अधिवदनीया
ण्वुल्
अधिवादकः - अधिवादिका
तुमुँन्
अधिवादयितुम् / अधिवदितुम्
तव्य
अधिवादयितव्यः / अधिवदितव्यः - अधिवादयितव्या / अधिवदितव्या
तृच्
अधिवादयिता / अधिवदिता - अधिवादयित्री / अधिवदित्री
ल्यप्
अधिवाद्य / अध्युद्य
क्तवतुँ
अधिवादितवान् / अध्युदितवान् - अधिवादितवती / अध्युदितवती
क्त
अधिवादितः / अध्युदितः - अधिवादिता / अध्युदिता
शतृँ
अधिवादयन् / अधिवदन् - अधिवादयन्ती / अधिवदन्ती
शानच्
अधिवादयमानः / अधिवदमानः - अधिवादयमाना / अधिवदमाना
यत्
अधिवाद्यः - अधिवाद्या
ण्यत्
अधिवाद्यः - अधिवाद्या
अच्
अधिवादः / अधिवदावदः / अधिवदः - अधिवादा - अधिवदावदा - अधिवदा
घञ्
अधिवादः
क्तिन्
अध्युदितिः / अध्युत्तिः
युच्
अधिवादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः