कृदन्तरूपाणि - वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वादनम् / वदनम्
अनीयर्
वादनीयः / वदनीयः - वादनीया / वदनीया
ण्वुल्
वादकः - वादिका
तुमुँन्
वादयितुम् / वदितुम्
तव्य
वादयितव्यः / वदितव्यः - वादयितव्या / वदितव्या
तृच्
वादयिता / वदिता - वादयित्री / वदित्री
क्त्वा
वादयित्वा / उदित्वा
क्तवतुँ
वादितवान् / उदितवान् - वादितवती / उदितवती
क्त
वादितः / उदितः - वादिता / उदिता
शतृँ
वादयन् / वदन् - वादयन्ती / वदन्ती
शानच्
वादयमानः / वदमानः - वादयमाना / वदमाना
यत्
वाद्यः - वाद्या
ण्यत्
वाद्यः - वाद्या
अच्
वादः / वदावदः / वदः - वादा / वदावदा / वदा
घञ्
वादः
क्तिन्
उदितिः / उत्तिः
युच्
वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः