कृदन्तरूपाणि - अभि + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवादनम् / अभिवदनम्
अनीयर्
अभिवादनीयः / अभिवदनीयः - अभिवादनीया / अभिवदनीया
ण्वुल्
अभिवादकः - अभिवादिका
तुमुँन्
अभिवादयितुम् / अभिवदितुम्
तव्य
अभिवादयितव्यः / अभिवदितव्यः - अभिवादयितव्या / अभिवदितव्या
तृच्
अभिवादयिता / अभिवदिता - अभिवादयित्री / अभिवदित्री
ल्यप्
अभिवाद्य / अभ्युद्य
क्तवतुँ
अभिवादितवान् / अभ्युदितवान् - अभिवादितवती / अभ्युदितवती
क्त
अभिवादितः / अभ्युदितः - अभिवादिता / अभ्युदिता
शतृँ
अभिवादयन् / अभिवदन् - अभिवादयन्ती / अभिवदन्ती
शानच्
अभिवादयमानः / अभिवदमानः - अभिवादयमाना / अभिवदमाना
यत्
अभिवाद्यः - अभिवाद्या
ण्यत्
अभिवाद्यः - अभिवाद्या
अच्
अभिवादः / अभिवदावदः / अभिवदः - अभिवादा - अभिवदावदा - अभिवदा
घञ्
अभिवादः
क्तिन्
अभ्युदितिः / अभ्युत्तिः
युच्
अभिवादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः