कृदन्तरूपाणि - सम् + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवादनम् / संवादनम् / सव्ँवदनम् / संवदनम्
अनीयर्
सव्ँवादनीयः / संवादनीयः / सव्ँवदनीयः / संवदनीयः - सव्ँवादनीया / संवादनीया / सव्ँवदनीया / संवदनीया
ण्वुल्
सव्ँवादकः / संवादकः - सव्ँवादिका / संवादिका
तुमुँन्
सव्ँवादयितुम् / संवादयितुम् / सव्ँवदितुम् / संवदितुम्
तव्य
सव्ँवादयितव्यः / संवादयितव्यः / सव्ँवदितव्यः / संवदितव्यः - सव्ँवादयितव्या / संवादयितव्या / सव्ँवदितव्या / संवदितव्या
तृच्
सव्ँवादयिता / संवादयिता / सव्ँवदिता / संवदिता - सव्ँवादयित्री / संवादयित्री / सव्ँवदित्री / संवदित्री
ल्यप्
सव्ँवाद्य / संवाद्य / समुद्य
क्तवतुँ
सव्ँवादितवान् / संवादितवान् / समुदितवान् - सव्ँवादितवती / संवादितवती / समुदितवती
क्त
सव्ँवादितः / संवादितः / समुदितः - सव्ँवादिता / संवादिता / समुदिता
शतृँ
सव्ँवादयन् / संवादयन् / सव्ँवदन् / संवदन् - सव्ँवादयन्ती / संवादयन्ती / सव्ँवदन्ती / संवदन्ती
शानच्
सव्ँवादयमानः / संवादयमानः / सव्ँवदमानः / संवदमानः - सव्ँवादयमाना / संवादयमाना / सव्ँवदमाना / संवदमाना
यत्
सव्ँवाद्यः / संवाद्यः - सव्ँवाद्या / संवाद्या
ण्यत्
सव्ँवाद्यः / संवाद्यः - सव्ँवाद्या / संवाद्या
अच्
सव्ँवादः / संवादः / सव्ँवदावदः / संवदावदः / सव्ँवदः / संवदः - सव्ँवादा - संवादा - सव्ँवदावदा - संवदावदा - सव्ँवदा - संवदा
घञ्
सव्ँवादः / संवादः
क्तिन्
समुदितिः / समुत्तिः
युच्
सव्ँवादना / संवादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः