कृदन्तरूपाणि - नि + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवादनम् / निवदनम्
अनीयर्
निवादनीयः / निवदनीयः - निवादनीया / निवदनीया
ण्वुल्
निवादकः - निवादिका
तुमुँन्
निवादयितुम् / निवदितुम्
तव्य
निवादयितव्यः / निवदितव्यः - निवादयितव्या / निवदितव्या
तृच्
निवादयिता / निवदिता - निवादयित्री / निवदित्री
ल्यप्
निवाद्य / न्युद्य
क्तवतुँ
निवादितवान् / न्युदितवान् - निवादितवती / न्युदितवती
क्त
निवादितः / न्युदितः - निवादिता / न्युदिता
शतृँ
निवादयन् / निवदन् - निवादयन्ती / निवदन्ती
शानच्
निवादयमानः / निवदमानः - निवादयमाना / निवदमाना
यत्
निवाद्यः - निवाद्या
ण्यत्
निवाद्यः - निवाद्या
अच्
निवादः / निवदावदः / निवदः - निवादा - निवदावदा - निवदा
घञ्
निवादः
क्तिन्
न्युदितिः / न्युत्तिः
युच्
निवादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः