कृदन्तरूपाणि - अपि + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवादनम् / अपिवदनम्
अनीयर्
अपिवादनीयः / अपिवदनीयः - अपिवादनीया / अपिवदनीया
ण्वुल्
अपिवादकः - अपिवादिका
तुमुँन्
अपिवादयितुम् / अपिवदितुम्
तव्य
अपिवादयितव्यः / अपिवदितव्यः - अपिवादयितव्या / अपिवदितव्या
तृच्
अपिवादयिता / अपिवदिता - अपिवादयित्री / अपिवदित्री
ल्यप्
अपिवाद्य / अप्युद्य
क्तवतुँ
अपिवादितवान् / अप्युदितवान् - अपिवादितवती / अप्युदितवती
क्त
अपिवादितः / अप्युदितः - अपिवादिता / अप्युदिता
शतृँ
अपिवादयन् / अपिवदन् - अपिवादयन्ती / अपिवदन्ती
शानच्
अपिवादयमानः / अपिवदमानः - अपिवादयमाना / अपिवदमाना
यत्
अपिवाद्यः - अपिवाद्या
ण्यत्
अपिवाद्यः - अपिवाद्या
अच्
अपिवादः / अपिवदावदः / अपिवदः - अपिवादा - अपिवदावदा - अपिवदा
घञ्
अपिवादः
क्तिन्
अप्युदितिः / अप्युत्तिः
युच्
अपिवादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः